B 320-23 Meghadūta
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 320/23
Title: Meghadūta
Dimensions: 28.7 x 10.5 cm x 42 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/3226
Remarks:
Reel No. B 320-23 MTM Inventory No.: 38233
Title Meghadūtakāvya
Author Kālidāsa
Subject Kāvya
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete; fol. 1 is missing
Size 28.7 x 10.5 cm
Folios 10
Lines per Folio 9
Foliation figures on the verso, in the upper left-hand margin under the abbreviation megha. and in the lower right-hand margin under the word rāmaḥ
Date of Copying SAM (NS) 900
Place of Deposit NAK
Accession No. 5/3226a
Manuscript Features
Excerpts
Beginning
/// -napatikrodhaviśleṣitasya |
gantavyā te vasatir alakānāma yakṣeśvarāṇāṃ
bāhyo[[dyā]]nasthitaharaśiraścandrikādhautaharmyā || 7 ||
tvām āruḍhaṃ pavanapa(2)davīm udgṛhītālakāntāḥ
prekṣiṣyante pathikavanitāḥ pratyayād āśvasaṃtyaḥ |
kas sannadhye virahavidhurāṃ tvay upekṣeta jāyāṃ
na syād anyo py aha(3)m iva jano yaḥ parādhīnavṛttiḥ [[|| 8 ||]] (fol. 2r1–3)
End
etat kṛtvā priyasamucitaṃ prārthanā cetasā me
sauhārddād vā vidhura iti vā mayyanukośabuddhyā ||
iṣṭān deśā(2)n jalada vicara prāvṛṣā sambhṛtaśrīr
mmābhūd evaṃ kṣaṇam api ca te vidyutā viprayogaḥ || 23 ||
śrūtvā vārttā jalada kathitāṃ tāṃ dhaneśo pi sadyaḥ
śāpasyāṃ (3) te hṛdiparicayād astakopaḥ praśāntaḥ |
saṃyuktau tau vigalitaśucau dampatī tuṣṭacittau
bhogān Iṣṭān aviratasukhaṃ bhojayāmāsa śaśvat || 124 (4) || (fol. 11r1–4)
Colophon
iti śrīkavikālidāsaviracitaṃ meghadūtakhaṇḍakāvyaṃ samāptaṃ || || śubham || saṃvat 900 māghavadi 12 vṛhaspa[[ti]]vāre saṃpūrṇa (!) lilekha || (fol. 11r4)
Microfilm Details
Reel No. B 320/23a
Date of Filming 13-07-1972
Exposures 45
Used Copy Kathmandu
Type of Film positive
Remarks the text is on exps. 2t–11b
Catalogued by JU/MS
Date 17-07-2006
Bibliography