B 320-23 Meghadūta

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 320/23
Title: Meghadūta
Dimensions: 28.7 x 10.5 cm x 42 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/3226
Remarks:


Reel No. B 320-23 MTM Inventory No.: 38233

Title Meghadūtakāvya

Author Kālidāsa

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete; fol. 1 is missing

Size 28.7 x 10.5 cm

Folios 10

Lines per Folio 9

Foliation figures on the verso, in the upper left-hand margin under the abbreviation megha. and in the lower right-hand margin under the word rāmaḥ

Date of Copying SAM (NS) 900

Place of Deposit NAK

Accession No. 5/3226a

Manuscript Features

Excerpts

Beginning

/// -napatikrodhaviśleṣitasya |

gantavyā te vasatir alakānāma yakṣeśvarāṇāṃ

bāhyo[[dyā]]nasthitaharaśiraścandrikādhautaharmyā || 7 || 

tvām āruḍhaṃ pavanapa(2)davīm udgṛhītālakāntāḥ

prekṣiṣyante pathikavanitāḥ pratyayād āśvasaṃtyaḥ |

kas sannadhye virahavidhurāṃ tvay upekṣeta jāyāṃ

na syād anyo py aha(3)m iva jano yaḥ parādhīnavṛttiḥ [[|| 8 ||]] (fol. 2r1–3)

End

etat kṛtvā priyasamucitaṃ prārthanā cetasā me

sauhārddād vā vidhura iti vā mayyanukośabuddhyā ||

iṣṭān deśā(2)n jalada vicara prāvṛṣā sambhṛtaśrīr

mmābhūd evaṃ kṣaṇam api ca te vidyutā viprayogaḥ || 23 ||

śrūtvā vārttā jalada kathitāṃ tāṃ dhaneśo pi sadyaḥ

śāpasyāṃ (3) te hṛdiparicayād astakopaḥ praśāntaḥ |

saṃyuktau tau vigalitaśucau dampatī tuṣṭacittau

bhogān Iṣṭān aviratasukhaṃ bhojayāmāsa śaśvat || 124 (4) || (fol. 11r1–4)

Colophon

iti śrīkavikālidāsaviracitaṃ meghadūtakhaṇḍakāvyaṃ samāptaṃ ||     || śubham || saṃvat 900 māghavadi 12 vṛhaspa[[ti]]vāre saṃpūrṇa (!) lilekha || (fol. 11r4)

Microfilm Details

Reel No. B 320/23a

Date of Filming 13-07-1972

Exposures 45

Used Copy Kathmandu

Type of Film positive

Remarks the text is on exps. 2t–11b

Catalogued by JU/MS

Date 17-07-2006

Bibliography